amAvasyA
on a Monday is as sacred as a solar eclipse. Particularly good for performing pradakshinam of Pippala tree.
अमावस्या तु सोमेन सप्तमी भानुना सह। चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी। चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥ मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे। अग्रतः शिवरूपाय वृक्षराजाय ते नमः॥ अक्षिस्पन्दं भुजस्पन्दं दुःस्वप्नं दुर्विचिन्तनम् । शत्रूनाम् च समुत्पन्नम् अश्वत्थ शमयस्व मे ॥